Original

शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ।इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ॥ १२ ॥

Segmented

शर-क्षत-अङ्गः च भृशम् व्यपयातो ऽभिपीडितः इदम् तु अत्यद्भुतम् मन्ये यद् युष्मान् इह भारत

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
pos=i
भृशम् भृशम् pos=i
व्यपयातो व्यपया pos=va,g=m,c=1,n=s,f=part
ऽभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
युष्मान् त्वद् pos=n,g=,c=2,n=p
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s