Original

अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव ।नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ॥ ११ ॥

Segmented

अहम् तु अभिद्रुतः सर्वैः गन्धर्वैः पश्यतस् तव न अशक्नुवम् स्थापयितुम् दीर्यमाणाम् स्व-वाहिनीम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
अभिद्रुतः अभिद्रु pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
पश्यतस् दृश् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अशक्नुवम् शक् pos=v,p=1,n=s,l=lan
स्थापयितुम् स्थापय् pos=vi
दीर्यमाणाम् दृ pos=va,g=f,c=2,n=s,f=part
स्व स्व pos=a,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s