Original

दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन ।विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ॥ १० ॥

Segmented

दिष्ट्या समग्रान् पश्यामि भ्रातॄन् ते कुरु-नन्दन विजिगीषून् रणात् मुक्तान् निर्जित-अरीन् महा-रथान्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
समग्रान् समग्र pos=a,g=m,c=2,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
विजिगीषून् विजिगीषु pos=a,g=m,c=2,n=p
रणात् रण pos=n,g=m,c=5,n=s
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
निर्जित निर्जि pos=va,comp=y,f=part
अरीन् अरि pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p