Original

जनमेजय उवाच ।शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः ।मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ॥ १ ॥

Segmented

जनमेजय उवाच शत्रुभिः जित-बद्धस्य पाण्डवैः च महात्मभिः मोक्षितस्य युधा पश्चान् मान-स्थस्य दुरात्मनः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
मोक्षितस्य मोक्षय् pos=va,g=m,c=6,n=s,f=part
युधा युध् pos=n,g=f,c=3,n=s
पश्चान् पश्चात् pos=i
मान मान pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s