Original

चित्रसेन उवाच ।पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति ।प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय ॥ ९ ॥

Segmented

चित्रसेन उवाच पापो ऽयम् नित्य-संदुष्टः न विमोक्षणम् अर्हति प्रलब्धा धर्मराजस्य कृष्णायाः च धनंजय

Analysis

Word Lemma Parse
चित्रसेन चित्रसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पापो पाप pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
संदुष्टः संदुष् pos=va,g=m,c=1,n=s,f=part
pos=i
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
प्रलब्धा प्रलब्धृ pos=a,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s