Original

वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् ।अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ॥ ७ ॥

Segmented

वचनाद् देवराजस्य ततो अस्मि इह आगतः द्रुतम् अयम् दुरात्मा बद्धः च गमिष्यामि सुर-आलयम्

Analysis

Word Lemma Parse
वचनाद् वचन pos=n,g=n,c=5,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
ततो ततस् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
सुर सुर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s