Original

धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे ।स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ॥ ६ ॥

Segmented

धनंजयः च ते रक्ष्यः सह भ्रातृभिः आहवे स हि प्रियः सखा तुभ्यम् शिष्यः च तव पाण्डवः

Analysis

Word Lemma Parse
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s