Original

ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ।गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ॥ ५ ॥

Segmented

ज्ञात्वा चिकीर्षितम् च एषाम् माम् उवाच सुरेश्वरः गच्छ दुर्योधनम् बद्ध्वा स अमात्यम् त्वम् इह आनय

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot