Original

वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् ।इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ॥ ४ ॥

Segmented

वन-स्थान् भवतो ज्ञात्वा क्लिश्यमानान् अनर्ह-वत् इमे ऽवहसितुम् प्राप्ता द्रौपदीम् च यशस्विनीम्

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
भवतो भवत् pos=a,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
क्लिश्यमानान् क्लिश् pos=va,g=m,c=2,n=p,f=part
अनर्ह अनर्ह pos=a,comp=y
वत् वत् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
ऽवहसितुम् अवहस् pos=vi
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s