Original

चित्रसेन उवाच ।विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना ।दुर्योधनस्य पापस्य कर्णस्य च धनंजय ॥ ३ ॥

Segmented

चित्रसेन उवाच विदितो ऽयम् अभिप्रायस् तत्रस्थेन महात्मना दुर्योधनस्य पापस्य कर्णस्य च धनंजय

Analysis

Word Lemma Parse
चित्रसेन चित्रसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभिप्रायस् अभिप्राय pos=n,g=m,c=1,n=s
तत्रस्थेन तत्रस्थ pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s