Original

तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः ।वने द्वैतवने तस्मिन्विजहार मुदा युतः ॥ २५ ॥

Segmented

तपोधनैः च तैः सर्वैः वृतः शक्र इव अमरैः वने द्वैतवने तस्मिन् विजहार मुदा युतः

Analysis

Word Lemma Parse
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
वने वन pos=n,g=n,c=7,n=s
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s