Original

पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा ।विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ॥ २३ ॥

Segmented

पाण्डवेन अभ्यनुज्ञातः राजा दुर्योधनस् तदा विदीर्यमाणो व्रीडेन जगाम नगरम् प्रति

Analysis

Word Lemma Parse
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
विदीर्यमाणो विदृ pos=va,g=m,c=1,n=s,f=part
व्रीडेन व्रीड pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i