Original

स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन ।गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ २२ ॥

Segmented

स्वस्तिमान् सहितः सर्वैः भ्रातृभिः कुरु-नन्दन गृहान् व्रज यथाकामम् वैमनस्यम् च मा कृथाः

Analysis

Word Lemma Parse
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
व्रज व्रज् pos=v,p=2,n=s,l=lot
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
वैमनस्यम् वैमनस्य pos=n,g=n,c=2,n=s
pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug