Original

ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा ।युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ॥ २० ॥

Segmented

ततो दुर्योधनम् मुच्य भ्रातृभिः सहितम् तदा युधिष्ठिरः स प्रणयम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
मुच्य मुच् pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
तदा तदा pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
प्रणयम् प्रणय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan