Original

किं ते व्यवसितं वीर कौरवाणां विनिग्रहे ।किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ २ ॥

Segmented

किम् ते व्यवसितम् वीर कौरवाणाम् विनिग्रहे किमर्थम् च स दारः ऽयम् निगृहीतः सुयोधनः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
विनिग्रहे विनिग्रह pos=n,g=m,c=7,n=s
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
pos=i
दारः दार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
निगृहीतः निग्रह् pos=va,g=m,c=1,n=s,f=part
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s