Original

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ १८ ॥

Segmented

ज्ञातींस् तान् अवमुच्य अथ राज-दारान् च सर्वशः कृत्वा च दुष्करम् कर्म प्रीति-युक्ताः च पाण्डवाः

Analysis

Word Lemma Parse
ज्ञातींस् ज्ञाति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अवमुच्य अवमुच् pos=vi
अथ अथ pos=i
राज राजन् pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
कृत्वा कृ pos=vi
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p