Original

देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् ।दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ १७ ॥

Segmented

देवराड् अपि गन्धर्वान् मृतांस् तान् समजीवयत् दिव्येन अमृत-वर्षेण ये हताः कौरवैः युधि

Analysis

Word Lemma Parse
देवराड् देवराज् pos=n,g=m,c=1,n=s
अपि अपि pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
मृतांस् मृ pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
समजीवयत् संजीवय् pos=v,p=3,n=s,l=lan
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अमृत अमृत pos=n,comp=y
वर्षेण वर्ष pos=n,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
कौरवैः कौरव pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s