Original

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ १६ ॥

Segmented

अनुज्ञातास् तु गन्धर्वाः पाण्डु-पुत्रेण धीमता सह अप्सरोभिः संहृष्टाः चित्रसेन-मुखाः ययुः

Analysis

Word Lemma Parse
अनुज्ञातास् अनुज्ञा pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
सह सह pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
चित्रसेन चित्रसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit