Original

आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः ।प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ॥ १५ ॥

Segmented

आज्ञापयध्वम् इष्टानि प्रीयामो दर्शनेन वः प्राप्य सर्वान् अभिप्रायान् ततस् व्रजत माचिरम्

Analysis

Word Lemma Parse
आज्ञापयध्वम् आज्ञापय् pos=v,p=2,n=p,l=lot
इष्टानि इष् pos=va,g=n,c=2,n=p,f=part
प्रीयामो प्री pos=v,p=1,n=p,l=lat
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p
प्राप्य प्राप् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
व्रजत व्रज् pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i