Original

उपकारो महांस्तात कृतोऽयं मम खेचराः ।कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ १४ ॥

Segmented

उपकारो महांस् तात कृतो ऽयम् मम खेचराः कुलम् न परिभूतम् मे मोक्षेन अस्य दुरात्मनः

Analysis

Word Lemma Parse
उपकारो उपकार pos=n,g=m,c=1,n=s
महांस् महत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
खेचराः खेचर pos=n,g=m,c=8,n=p
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
परिभूतम् परिभू pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मोक्षेन मोक्ष pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s