Original

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ १३ ॥

Segmented

दिष्ट्या भवद्भिः बलिभिः शक्तैः सर्वैः न हिंसितः दुर्वृत्तो धार्तराष्ट्रो ऽयम् स अमात्य-ज्ञाति-बान्धवः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
बलिभिः बलिन् pos=a,g=m,c=3,n=p
शक्तैः शक् pos=va,g=m,c=3,n=p,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part
दुर्वृत्तो दुर्वृत्त pos=a,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अमात्य अमात्य pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s