Original

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ १२ ॥

Segmented

अजात-शत्रुः तत् श्रुत्वा गन्धर्वस्य वचस् तदा मोक्षयामास तान् सर्वान् गन्धर्वान् प्रशशंस च

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गन्धर्वस्य गन्धर्व pos=n,g=m,c=6,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
pos=i