Original

वैशंपायन उवाच ।ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् ।अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ॥ ११ ॥

Segmented

वैशम्पायन उवाच ते सर्व एव राजानम् अभिजग्मुः युधिष्ठिरम् अभिगम्य च तत् सर्वम् शशंसुस् तस्य दुष्कृतम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शशंसुस् शंस् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s