Original

नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः ।जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ १० ॥

Segmented

न इदम् चिकीर्षितम् तस्य कुन्ती-पुत्रः महा-व्रतः जानाति धर्मराजो हि श्रुत्वा कुरु यथा इच्छसि

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
हि हि pos=i
श्रुत्वा श्रु pos=vi
कुरु कृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat