Original

वैशंपायन उवाच ।ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् ।मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो ऽर्जुनः चित्रसेनम् प्रहसन्न् इदम् अब्रवीत् मध्ये गन्धर्व-सैन्यानाम् महा-इष्वासः महा-द्युतिः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मध्ये मध्य pos=n,g=n,c=7,n=s
गन्धर्व गन्धर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s