Original

तथा भीमो महेष्वासः संयुगे बलिनां वरः ।गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥ ८ ॥

Segmented

तथा भीमो महा-इष्वासः संयुगे बलिनाम् वरः गन्धर्वान् शतशस् राजन् जघान निशितैः शरैः

Analysis

Word Lemma Parse
तथा तथा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
शतशस् शतशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p