Original

अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ ५ ॥

Segmented

अवकीर्यमाणाः ख-गमाः शर-वर्षैः समन्ततः न शेकुः पाण्डु-पुत्राणाम् समीपे परिवर्तितुम्

Analysis

Word Lemma Parse
अवकीर्यमाणाः अवकृ pos=va,g=m,c=1,n=p,f=part
pos=n,comp=y
गमाः गम pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
समीपे समीप pos=n,g=n,c=7,n=s
परिवर्तितुम् परिवृत् pos=vi