Original

तान्समापततो राजन्गन्धर्वाञ्शतशो रणे ।प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ ४ ॥

Segmented

तान् समापततो राजन् गन्धर्वान् शतशस् रणे प्रत्यगृह्णन् नर-व्याघ्राः शर-वर्षैः अनेकशः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समापततो समापत् pos=va,g=m,c=2,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
शतशस् शतशस् pos=i
रणे रण pos=n,g=m,c=7,n=s
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अनेकशः अनेकशस् pos=i