Original

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥ ३ ॥

Segmented

यथा कर्णस्य च रथो धार्तराष्ट्रस्य च उभयोः गन्धर्वैः शतशः छिन्नौ तथा तेषाम् प्रचक्रिरे

Analysis

Word Lemma Parse
यथा यथा pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
रथो रथ pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
शतशः शतशस् pos=i
छिन्नौ छिद् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit