Original

चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ २८ ॥

Segmented

चित्रसेनः च भीमः च सव्यसाची यमौ अपि पृष्ट्वा कौशलम् अन्योन्यम् रथेषु एव अवतस्थिरे

Analysis

Word Lemma Parse
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
अपि अपि pos=i
पृष्ट्वा प्रच्छ् pos=vi
कौशलम् कौशल pos=n,g=n,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
रथेषु रथ pos=n,g=m,c=7,n=p
एव एव pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit