Original

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् ।संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ २७ ॥

Segmented

दृष्ट्वा तु पाण्डवाः सर्वे संहृ-अस्त्रम् धनंजयम् संजह्रुः प्रद्रुतान् अश्वान् शर-वेगान् धनूंषि च

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संहृ संहृ pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
संजह्रुः संहृ pos=v,p=3,n=p,l=lit
प्रद्रुतान् प्रद्रु pos=va,g=m,c=2,n=p,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i