Original

चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् ।संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥ २६ ॥

Segmented

चित्रसेनम् अथ आलक्ष्य सखायम् युधि दुर्बलम् संजहार अस्त्रम् अथ तत् प्रसृष्टम् पाण्डव-ऋषभः

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
अथ अथ pos=i
आलक्ष्य आलक्षय् pos=vi
सखायम् सखि pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रसृष्टम् प्रसृज् pos=va,g=n,c=2,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s