Original

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः ॥ २४ ॥

Segmented

अन्तर्धान-वधम् च अस्य चक्रे क्रुद्धो ऽर्जुनस् तदा शब्दवेध्यम् उपाश्रित्य बहु-रूपः धनंजयः

Analysis

Word Lemma Parse
अन्तर्धान अन्तर्धान pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
शब्दवेध्यम् शब्दवेध्य pos=a,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
बहु बहु pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s