Original

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ।अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥ २२ ॥

Segmented

स गदाम् बहुधा दृष्ट्वा कृत्ताम् बाणैस् तरस्विना संवृत्य विद्यया आत्मानम् योधयामास पाण्डवम् अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
बहुधा बहुधा pos=i
दृष्ट्वा दृश् pos=vi
कृत्ताम् कृत् pos=va,g=f,c=2,n=s,f=part
बाणैस् बाण pos=n,g=m,c=3,n=p
तरस्विना तरस्विन् pos=a,g=m,c=3,n=s
संवृत्य संवृ pos=vi
विद्यया विद्या pos=n,g=f,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
योधयामास योधय् pos=v,p=3,n=s,l=lit
खे pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part