Original

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ २१ ॥

Segmented

तस्य अभिपत् तूर्णम् गदा-हस्तस्य संयुगे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिपत् अभिपत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
गदा गदा pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s