Original

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ २ ॥

Segmented

चत्वारः पाण्डवा वीरा गन्धर्वाः च सहस्रशः रणे संन्यपतन् राजंस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
चत्वारः चतुर् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
रणे रण pos=n,g=m,c=7,n=s
संन्यपतन् संनिपत् pos=v,p=3,n=p,l=lan
राजंस् राजन् pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan