Original

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ १९ ॥

Segmented

ऊर्ध्वम् आक्रममाणाः च शर-जालेन वारिताः विसर्पमाणा भल्लैः च वार्यन्ते सव्यसाचिना

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
आक्रममाणाः आक्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part
विसर्पमाणा विसृप् pos=va,g=m,c=1,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
pos=i
वार्यन्ते वारय् pos=v,p=3,n=p,l=lat
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s