Original

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।दैतेया इव शक्रेण विषादमगमन्परम् ॥ १८ ॥

Segmented

ते दह्यमाना गन्धर्वाः कुन्ती-पुत्रस्य सायकैः दैतेया इव शक्रेण विषादम् अगमन् परम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
दैतेया दैतेय pos=n,g=m,c=1,n=p
इव इव pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
परम् पर pos=n,g=m,c=2,n=s