Original

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः ।आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥ १७ ॥

Segmented

स्थूणाकर्ण-इन्द्रजालम् च सौरम् च अपि तथा अर्जुनः आग्नेयम् च अपि सौम्यम् च ससर्ज कुरु-नन्दनः

Analysis

Word Lemma Parse
स्थूणाकर्ण स्थूणाकर्ण pos=n,comp=y
इन्द्रजालम् इन्द्रजाल pos=n,g=n,c=2,n=s
pos=i
सौरम् सौर pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
सौम्यम् सौम्य pos=a,g=n,c=2,n=s
pos=i
ससर्ज सृज् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s