Original

तेषां तु शरवर्षाणि सव्यसाची परंतपः ।अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ १६ ॥

Segmented

तेषाम् तु शर-वर्षाणि सव्यसाची परंतपः अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
संवार्य संवारय् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan