Original

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ १४ ॥

Segmented

शिरोभिः प्रपतद्भिः च चरणैः बाहुभिस् तथा अश्म-वृष्टिः इव आभाति परेषाम् अभवद् भयम्

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रपतद्भिः प्रपत् pos=va,g=n,c=3,n=p,f=part
pos=i
चरणैः चरण pos=n,g=m,c=3,n=p
बाहुभिस् बाहु pos=n,g=m,c=3,n=p
तथा तथा pos=i
अश्म अश्मन् pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
परेषाम् पर pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=1,n=s