Original

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ १२ ॥

Segmented

ते बद्धाः शर-जालेन शकुन्ता इव पञ्जरे ववर्षुः अर्जुनम् क्रोधाद् गदा-शक्ति-ऋष्टि-वृष्टिभिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
शकुन्ता शकुन्त pos=n,g=m,c=1,n=p
इव इव pos=i
पञ्जरे पञ्जर pos=n,g=n,c=7,n=s
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p