Original

तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः ।महता शरजालेन समन्तात्पर्यवारयत् ॥ ११ ॥

Segmented

तान् उत्पतिष्णून् बुद्ध्वा तु कुन्ती-पुत्रः धनंजयः महता शर-जालेन समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उत्पतिष्णून् उत्पतिष्णु pos=a,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan