Original

वैशंपायन उवाच ।ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो दिव्य-अस्त्र-सम्पन्नाः गन्धर्वा हेम-मालिनः विसृजन्तः शरान् दीप्तान् समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
दीप्तान् दीप् pos=va,g=m,c=2,n=p,f=part
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan