Original

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः ।इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ॥ ८ ॥

Segmented

एते रथा नर-व्याघ्राः सर्व-शस्त्र-समन्विताः इन्द्रसेन-आदिभिः सूतैः संयताः कनक-ध्वजाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
इन्द्रसेन इन्द्रसेन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सूतैः सूत pos=n,g=m,c=3,n=p
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
कनक कनक pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p