Original

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः ।उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ॥ ६ ॥

Segmented

शरणम् च प्रपन्नानाम् त्राण-अर्थम् च कुलस्य नः उत्तिष्ठध्वम् नर-व्याघ्राः सज्जीभवत माचिरम्

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
प्रपन्नानाम् प्रपद् pos=va,g=m,c=6,n=p,f=part
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
उत्तिष्ठध्वम् उत्था pos=v,p=2,n=p,l=lot
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=8,n=p
सज्जीभवत सज्जीभू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i