Original

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे ।स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ ५ ॥

Segmented

दुर्योधनस्य ग्रहणाद् गन्धर्वेण बलाद् रणे स्त्रीणाम् बाह्य-अभिमर्शात् च हतम् भवति नः कुलम्

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
ग्रहणाद् ग्रहण pos=n,g=n,c=5,n=s
गन्धर्वेण गन्धर्व pos=n,g=m,c=3,n=s
बलाद् बल pos=n,g=n,c=5,n=s
रणे रण pos=n,g=m,c=7,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
बाह्य बाह्य pos=a,comp=y
अभिमर्शात् अभिमर्श pos=n,g=m,c=5,n=s
pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
कुलम् कुल pos=n,g=n,c=1,n=s