Original

जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् ।स एष परिभूयास्मानकार्षीदिदमप्रियम् ॥ ४ ॥

Segmented

जानाति हि एष दुर्बुद्धिः अस्मान् इह चिर-उषितान् स एष परिभूय अस्मान् अकार्षीद् इदम् अप्रियम्

Analysis

Word Lemma Parse
जानाति ज्ञा pos=v,p=3,n=s,l=lat
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
इह इह pos=i
चिर चिर pos=a,comp=y
उषितान् वस् pos=va,g=m,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
परिभूय परिभू pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
अकार्षीद् कृ pos=v,p=3,n=s,l=lun
इदम् इदम् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s