Original

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ॥ ३ ॥

Segmented

यदा तु कश्चिज् ज्ञातीनाम् बाह्यः प्रार्थयते कुलम् न मर्षयन्ति तत् सन्तो बाह्येन अभिप्रमर्षणम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
कश्चिज् कश्चित् pos=n,g=m,c=1,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
बाह्यः बाह्य pos=a,g=m,c=1,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
मर्षयन्ति मर्षय् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
बाह्येन बाह्य pos=a,g=m,c=3,n=s
अभिप्रमर्षणम् अभिप्रमर्षण pos=n,g=n,c=2,n=s