Original

वैशंपायन उवाच ।अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः ।कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ २१ ॥

Segmented

वैशम्पायन उवाच अर्जुनस्य तु ताम् श्रुत्वा प्रतिज्ञाम् सत्य-वादिनः कौरवाणाम् तदा राजन् पुनः प्रत्यागतम् मनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
प्रत्यागतम् प्रत्यागम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s